ऊनयितव्य शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
ऊनयितव्यः
ऊनयितव्यौ
ऊनयितव्याः
संबोधन
ऊनयितव्य
ऊनयितव्यौ
ऊनयितव्याः
द्वितीया
ऊनयितव्यम्
ऊनयितव्यौ
ऊनयितव्यान्
तृतीया
ऊनयितव्येन
ऊनयितव्याभ्याम्
ऊनयितव्यैः
चतुर्थी
ऊनयितव्याय
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
पञ्चमी
ऊनयितव्यात् / ऊनयितव्याद्
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
षष्ठी
ऊनयितव्यस्य
ऊनयितव्ययोः
ऊनयितव्यानाम्
सप्तमी
ऊनयितव्ये
ऊनयितव्ययोः
ऊनयितव्येषु
 
एक
द्वि
बहु
प्रथमा
ऊनयितव्यः
ऊनयितव्यौ
ऊनयितव्याः
सम्बोधन
ऊनयितव्य
ऊनयितव्यौ
ऊनयितव्याः
द्वितीया
ऊनयितव्यम्
ऊनयितव्यौ
ऊनयितव्यान्
तृतीया
ऊनयितव्येन
ऊनयितव्याभ्याम्
ऊनयितव्यैः
चतुर्थी
ऊनयितव्याय
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
पञ्चमी
ऊनयितव्यात् / ऊनयितव्याद्
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
षष्ठी
ऊनयितव्यस्य
ऊनयितव्ययोः
ऊनयितव्यानाम्
सप्तमी
ऊनयितव्ये
ऊनयितव्ययोः
ऊनयितव्येषु


अन्य