उषःकल शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
उषःकलः
उषःकलौ
उषःकलाः
संबोधन
उषःकल
उषःकलौ
उषःकलाः
द्वितीया
उषःकलम्
उषःकलौ
उषःकलान्
तृतीया
उषःकलेन
उषःकलाभ्याम्
उषःकलैः
चतुर्थी
उषःकलाय
उषःकलाभ्याम्
उषःकलेभ्यः
पञ्चमी
उषःकलात् / उषःकलाद्
उषःकलाभ्याम्
उषःकलेभ्यः
षष्ठी
उषःकलस्य
उषःकलयोः
उषःकलानाम्
सप्तमी
उषःकले
उषःकलयोः
उषःकलेषु
 
एक
द्वि
बहु
प्रथमा
उषःकलः
उषःकलौ
उषःकलाः
सम्बोधन
उषःकल
उषःकलौ
उषःकलाः
द्वितीया
उषःकलम्
उषःकलौ
उषःकलान्
तृतीया
उषःकलेन
उषःकलाभ्याम्
उषःकलैः
चतुर्थी
उषःकलाय
उषःकलाभ्याम्
उषःकलेभ्यः
पञ्चमी
उषःकलात् / उषःकलाद्
उषःकलाभ्याम्
उषःकलेभ्यः
षष्ठी
उषःकलस्य
उषःकलयोः
उषःकलानाम्
सप्तमी
उषःकले
उषःकलयोः
उषःकलेषु