उपवेश शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
उपवेशः
उपवेशौ
उपवेशाः
संबोधन
उपवेश
उपवेशौ
उपवेशाः
द्वितीया
उपवेशम्
उपवेशौ
उपवेशान्
तृतीया
उपवेशेन
उपवेशाभ्याम्
उपवेशैः
चतुर्थी
उपवेशाय
उपवेशाभ्याम्
उपवेशेभ्यः
पञ्चमी
उपवेशात् / उपवेशाद्
उपवेशाभ्याम्
उपवेशेभ्यः
षष्ठी
उपवेशस्य
उपवेशयोः
उपवेशानाम्
सप्तमी
उपवेशे
उपवेशयोः
उपवेशेषु
 
एक
द्वि
बहु
प्रथमा
उपवेशः
उपवेशौ
उपवेशाः
सम्बोधन
उपवेश
उपवेशौ
उपवेशाः
द्वितीया
उपवेशम्
उपवेशौ
उपवेशान्
तृतीया
उपवेशेन
उपवेशाभ्याम्
उपवेशैः
चतुर्थी
उपवेशाय
उपवेशाभ्याम्
उपवेशेभ्यः
पञ्चमी
उपवेशात् / उपवेशाद्
उपवेशाभ्याम्
उपवेशेभ्यः
षष्ठी
उपवेशस्य
उपवेशयोः
उपवेशानाम्
सप्तमी
उपवेशे
उपवेशयोः
उपवेशेषु