ईरयितव्य शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
ईरयितव्यः
ईरयितव्यौ
ईरयितव्याः
संबोधन
ईरयितव्य
ईरयितव्यौ
ईरयितव्याः
द्वितीया
ईरयितव्यम्
ईरयितव्यौ
ईरयितव्यान्
तृतीया
ईरयितव्येन
ईरयितव्याभ्याम्
ईरयितव्यैः
चतुर्थी
ईरयितव्याय
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
पञ्चमी
ईरयितव्यात् / ईरयितव्याद्
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
षष्ठी
ईरयितव्यस्य
ईरयितव्ययोः
ईरयितव्यानाम्
सप्तमी
ईरयितव्ये
ईरयितव्ययोः
ईरयितव्येषु
 
एक
द्वि
बहु
प्रथमा
ईरयितव्यः
ईरयितव्यौ
ईरयितव्याः
सम्बोधन
ईरयितव्य
ईरयितव्यौ
ईरयितव्याः
द्वितीया
ईरयितव्यम्
ईरयितव्यौ
ईरयितव्यान्
तृतीया
ईरयितव्येन
ईरयितव्याभ्याम्
ईरयितव्यैः
चतुर्थी
ईरयितव्याय
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
पञ्चमी
ईरयितव्यात् / ईरयितव्याद्
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
षष्ठी
ईरयितव्यस्य
ईरयितव्ययोः
ईरयितव्यानाम्
सप्तमी
ईरयितव्ये
ईरयितव्ययोः
ईरयितव्येषु


अन्य