ईत शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
ईतः
ईतौ
ईताः
संबोधन
ईत
ईतौ
ईताः
द्वितीया
ईतम्
ईतौ
ईतान्
तृतीया
ईतेन
ईताभ्याम्
ईतैः
चतुर्थी
ईताय
ईताभ्याम्
ईतेभ्यः
पञ्चमी
ईतात् / ईताद्
ईताभ्याम्
ईतेभ्यः
षष्ठी
ईतस्य
ईतयोः
ईतानाम्
सप्तमी
ईते
ईतयोः
ईतेषु
 
एक
द्वि
बहु
प्रथमा
ईतः
ईतौ
ईताः
सम्बोधन
ईत
ईतौ
ईताः
द्वितीया
ईतम्
ईतौ
ईतान्
तृतीया
ईतेन
ईताभ्याम्
ईतैः
चतुर्थी
ईताय
ईताभ्याम्
ईतेभ्यः
पञ्चमी
ईतात् / ईताद्
ईताभ्याम्
ईतेभ्यः
षष्ठी
ईतस्य
ईतयोः
ईतानाम्
सप्तमी
ईते
ईतयोः
ईतेषु


अन्य