ईडयितव्य शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
ईडयितव्यः
ईडयितव्यौ
ईडयितव्याः
संबोधन
ईडयितव्य
ईडयितव्यौ
ईडयितव्याः
द्वितीया
ईडयितव्यम्
ईडयितव्यौ
ईडयितव्यान्
तृतीया
ईडयितव्येन
ईडयितव्याभ्याम्
ईडयितव्यैः
चतुर्थी
ईडयितव्याय
ईडयितव्याभ्याम्
ईडयितव्येभ्यः
पञ्चमी
ईडयितव्यात् / ईडयितव्याद्
ईडयितव्याभ्याम्
ईडयितव्येभ्यः
षष्ठी
ईडयितव्यस्य
ईडयितव्ययोः
ईडयितव्यानाम्
सप्तमी
ईडयितव्ये
ईडयितव्ययोः
ईडयितव्येषु
 
एक
द्वि
बहु
प्रथमा
ईडयितव्यः
ईडयितव्यौ
ईडयितव्याः
सम्बोधन
ईडयितव्य
ईडयितव्यौ
ईडयितव्याः
द्वितीया
ईडयितव्यम्
ईडयितव्यौ
ईडयितव्यान्
तृतीया
ईडयितव्येन
ईडयितव्याभ्याम्
ईडयितव्यैः
चतुर्थी
ईडयितव्याय
ईडयितव्याभ्याम्
ईडयितव्येभ्यः
पञ्चमी
ईडयितव्यात् / ईडयितव्याद्
ईडयितव्याभ्याम्
ईडयितव्येभ्यः
षष्ठी
ईडयितव्यस्य
ईडयितव्ययोः
ईडयितव्यानाम्
सप्तमी
ईडयितव्ये
ईडयितव्ययोः
ईडयितव्येषु


अन्य