आह्निक शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
आह्निकः
आह्निकौ
आह्निकाः
संबोधन
आह्निक
आह्निकौ
आह्निकाः
द्वितीया
आह्निकम्
आह्निकौ
आह्निकान्
तृतीया
आह्निकेन
आह्निकाभ्याम्
आह्निकैः
चतुर्थी
आह्निकाय
आह्निकाभ्याम्
आह्निकेभ्यः
पञ्चमी
आह्निकात् / आह्निकाद्
आह्निकाभ्याम्
आह्निकेभ्यः
षष्ठी
आह्निकस्य
आह्निकयोः
आह्निकानाम्
सप्तमी
आह्निके
आह्निकयोः
आह्निकेषु
 
एक
द्वि
बहु
प्रथमा
आह्निकः
आह्निकौ
आह्निकाः
सम्बोधन
आह्निक
आह्निकौ
आह्निकाः
द्वितीया
आह्निकम्
आह्निकौ
आह्निकान्
तृतीया
आह्निकेन
आह्निकाभ्याम्
आह्निकैः
चतुर्थी
आह्निकाय
आह्निकाभ्याम्
आह्निकेभ्यः
पञ्चमी
आह्निकात् / आह्निकाद्
आह्निकाभ्याम्
आह्निकेभ्यः
षष्ठी
आह्निकस्य
आह्निकयोः
आह्निकानाम्
सप्तमी
आह्निके
आह्निकयोः
आह्निकेषु


अन्य