आश्वपालिक शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
आश्वपालिकः
आश्वपालिकौ
आश्वपालिकाः
संबोधन
आश्वपालिक
आश्वपालिकौ
आश्वपालिकाः
द्वितीया
आश्वपालिकम्
आश्वपालिकौ
आश्वपालिकान्
तृतीया
आश्वपालिकेन
आश्वपालिकाभ्याम्
आश्वपालिकैः
चतुर्थी
आश्वपालिकाय
आश्वपालिकाभ्याम्
आश्वपालिकेभ्यः
पञ्चमी
आश्वपालिकात् / आश्वपालिकाद्
आश्वपालिकाभ्याम्
आश्वपालिकेभ्यः
षष्ठी
आश्वपालिकस्य
आश्वपालिकयोः
आश्वपालिकानाम्
सप्तमी
आश्वपालिके
आश्वपालिकयोः
आश्वपालिकेषु
 
एक
द्वि
बहु
प्रथमा
आश्वपालिकः
आश्वपालिकौ
आश्वपालिकाः
सम्बोधन
आश्वपालिक
आश्वपालिकौ
आश्वपालिकाः
द्वितीया
आश्वपालिकम्
आश्वपालिकौ
आश्वपालिकान्
तृतीया
आश्वपालिकेन
आश्वपालिकाभ्याम्
आश्वपालिकैः
चतुर्थी
आश्वपालिकाय
आश्वपालिकाभ्याम्
आश्वपालिकेभ्यः
पञ्चमी
आश्वपालिकात् / आश्वपालिकाद्
आश्वपालिकाभ्याम्
आश्वपालिकेभ्यः
षष्ठी
आश्वपालिकस्य
आश्वपालिकयोः
आश्वपालिकानाम्
सप्तमी
आश्वपालिके
आश्वपालिकयोः
आश्वपालिकेषु