आव शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
आवः
आवौ
आवाः
संबोधन
आव
आवौ
आवाः
द्वितीया
आवम्
आवौ
आवान्
तृतीया
आवेन
आवाभ्याम्
आवैः
चतुर्थी
आवाय
आवाभ्याम्
आवेभ्यः
पञ्चमी
आवात् / आवाद्
आवाभ्याम्
आवेभ्यः
षष्ठी
आवस्य
आवयोः
आवानाम्
सप्तमी
आवे
आवयोः
आवेषु
 
एक
द्वि
बहु
प्रथमा
आवः
आवौ
आवाः
सम्बोधन
आव
आवौ
आवाः
द्वितीया
आवम्
आवौ
आवान्
तृतीया
आवेन
आवाभ्याम्
आवैः
चतुर्थी
आवाय
आवाभ्याम्
आवेभ्यः
पञ्चमी
आवात् / आवाद्
आवाभ्याम्
आवेभ्यः
षष्ठी
आवस्य
आवयोः
आवानाम्
सप्तमी
आवे
आवयोः
आवेषु