आल शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
आलः
आलौ
आलाः
संबोधन
आल
आलौ
आलाः
द्वितीया
आलम्
आलौ
आलान्
तृतीया
आलेन
आलाभ्याम्
आलैः
चतुर्थी
आलाय
आलाभ्याम्
आलेभ्यः
पञ्चमी
आलात् / आलाद्
आलाभ्याम्
आलेभ्यः
षष्ठी
आलस्य
आलयोः
आलानाम्
सप्तमी
आले
आलयोः
आलेषु
एक
द्वि
बहु
प्रथमा
आलः
आलौ
आलाः
सम्बोधन
आल
आलौ
आलाः
द्वितीया
आलम्
आलौ
आलान्
तृतीया
आलेन
आलाभ्याम्
आलैः
चतुर्थी
आलाय
आलाभ्याम्
आलेभ्यः
पञ्चमी
आलात् / आलाद्
आलाभ्याम्
आलेभ्यः
षष्ठी
आलस्य
आलयोः
आलानाम्
सप्तमी
आले
आलयोः
आलेषु