आरोहण शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
आरोहणः
आरोहणौ
आरोहणाः
संबोधन
आरोहण
आरोहणौ
आरोहणाः
द्वितीया
आरोहणम्
आरोहणौ
आरोहणान्
तृतीया
आरोहणेन
आरोहणाभ्याम्
आरोहणैः
चतुर्थी
आरोहणाय
आरोहणाभ्याम्
आरोहणेभ्यः
पञ्चमी
आरोहणात् / आरोहणाद्
आरोहणाभ्याम्
आरोहणेभ्यः
षष्ठी
आरोहणस्य
आरोहणयोः
आरोहणानाम्
सप्तमी
आरोहणे
आरोहणयोः
आरोहणेषु
 
एक
द्वि
बहु
प्रथमा
आरोहणः
आरोहणौ
आरोहणाः
सम्बोधन
आरोहण
आरोहणौ
आरोहणाः
द्वितीया
आरोहणम्
आरोहणौ
आरोहणान्
तृतीया
आरोहणेन
आरोहणाभ्याम्
आरोहणैः
चतुर्थी
आरोहणाय
आरोहणाभ्याम्
आरोहणेभ्यः
पञ्चमी
आरोहणात् / आरोहणाद्
आरोहणाभ्याम्
आरोहणेभ्यः
षष्ठी
आरोहणस्य
आरोहणयोः
आरोहणानाम्
सप्तमी
आरोहणे
आरोहणयोः
आरोहणेषु


अन्य