आरोग्य शब्द रूप

(नपुंसकलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
आरोग्यम्
आरोग्ये
आरोग्याणि
संबोधन
आरोग्य
आरोग्ये
आरोग्याणि
द्वितीया
आरोग्यम्
आरोग्ये
आरोग्याणि
तृतीया
आरोग्येण
आरोग्याभ्याम्
आरोग्यैः
चतुर्थी
आरोग्याय
आरोग्याभ्याम्
आरोग्येभ्यः
पञ्चमी
आरोग्यात् / आरोग्याद्
आरोग्याभ्याम्
आरोग्येभ्यः
षष्ठी
आरोग्यस्य
आरोग्ययोः
आरोग्याणाम्
सप्तमी
आरोग्ये
आरोग्ययोः
आरोग्येषु
 
एक
द्वि
बहु
प्रथमा
आरोग्यम्
आरोग्ये
आरोग्याणि
सम्बोधन
आरोग्य
आरोग्ये
आरोग्याणि
द्वितीया
आरोग्यम्
आरोग्ये
आरोग्याणि
तृतीया
आरोग्येण
आरोग्याभ्याम्
आरोग्यैः
चतुर्थी
आरोग्याय
आरोग्याभ्याम्
आरोग्येभ्यः
पञ्चमी
आरोग्यात् / आरोग्याद्
आरोग्याभ्याम्
आरोग्येभ्यः
षष्ठी
आरोग्यस्य
आरोग्ययोः
आरोग्याणाम्
सप्तमी
आरोग्ये
आरोग्ययोः
आरोग्येषु