आररक्य शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
आररक्यः
आररक्यौ
आररक्याः
संबोधन
आररक्य
आररक्यौ
आररक्याः
द्वितीया
आररक्यम्
आररक्यौ
आररक्यान्
तृतीया
आररक्येण
आररक्याभ्याम्
आररक्यैः
चतुर्थी
आररक्याय
आररक्याभ्याम्
आररक्येभ्यः
पञ्चमी
आररक्यात् / आररक्याद्
आररक्याभ्याम्
आररक्येभ्यः
षष्ठी
आररक्यस्य
आररक्ययोः
आररक्याणाम्
सप्तमी
आररक्ये
आररक्ययोः
आररक्येषु
 
एक
द्वि
बहु
प्रथमा
आररक्यः
आररक्यौ
आररक्याः
सम्बोधन
आररक्य
आररक्यौ
आररक्याः
द्वितीया
आररक्यम्
आररक्यौ
आररक्यान्
तृतीया
आररक्येण
आररक्याभ्याम्
आररक्यैः
चतुर्थी
आररक्याय
आररक्याभ्याम्
आररक्येभ्यः
पञ्चमी
आररक्यात् / आररक्याद्
आररक्याभ्याम्
आररक्येभ्यः
षष्ठी
आररक्यस्य
आररक्ययोः
आररक्याणाम्
सप्तमी
आररक्ये
आररक्ययोः
आररक्येषु