आञ्छितव्य शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
आञ्छितव्यः
आञ्छितव्यौ
आञ्छितव्याः
संबोधन
आञ्छितव्य
आञ्छितव्यौ
आञ्छितव्याः
द्वितीया
आञ्छितव्यम्
आञ्छितव्यौ
आञ्छितव्यान्
तृतीया
आञ्छितव्येन
आञ्छितव्याभ्याम्
आञ्छितव्यैः
चतुर्थी
आञ्छितव्याय
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
पञ्चमी
आञ्छितव्यात् / आञ्छितव्याद्
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
षष्ठी
आञ्छितव्यस्य
आञ्छितव्ययोः
आञ्छितव्यानाम्
सप्तमी
आञ्छितव्ये
आञ्छितव्ययोः
आञ्छितव्येषु
 
एक
द्वि
बहु
प्रथमा
आञ्छितव्यः
आञ्छितव्यौ
आञ्छितव्याः
सम्बोधन
आञ्छितव्य
आञ्छितव्यौ
आञ्छितव्याः
द्वितीया
आञ्छितव्यम्
आञ्छितव्यौ
आञ्छितव्यान्
तृतीया
आञ्छितव्येन
आञ्छितव्याभ्याम्
आञ्छितव्यैः
चतुर्थी
आञ्छितव्याय
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
पञ्चमी
आञ्छितव्यात् / आञ्छितव्याद्
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
षष्ठी
आञ्छितव्यस्य
आञ्छितव्ययोः
आञ्छितव्यानाम्
सप्तमी
आञ्छितव्ये
आञ्छितव्ययोः
आञ्छितव्येषु


अन्य