आञ्छनीय शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
आञ्छनीयः
आञ्छनीयौ
आञ्छनीयाः
संबोधन
आञ्छनीय
आञ्छनीयौ
आञ्छनीयाः
द्वितीया
आञ्छनीयम्
आञ्छनीयौ
आञ्छनीयान्
तृतीया
आञ्छनीयेन
आञ्छनीयाभ्याम्
आञ्छनीयैः
चतुर्थी
आञ्छनीयाय
आञ्छनीयाभ्याम्
आञ्छनीयेभ्यः
पञ्चमी
आञ्छनीयात् / आञ्छनीयाद्
आञ्छनीयाभ्याम्
आञ्छनीयेभ्यः
षष्ठी
आञ्छनीयस्य
आञ्छनीययोः
आञ्छनीयानाम्
सप्तमी
आञ्छनीये
आञ्छनीययोः
आञ्छनीयेषु
 
एक
द्वि
बहु
प्रथमा
आञ्छनीयः
आञ्छनीयौ
आञ्छनीयाः
सम्बोधन
आञ्छनीय
आञ्छनीयौ
आञ्छनीयाः
द्वितीया
आञ्छनीयम्
आञ्छनीयौ
आञ्छनीयान्
तृतीया
आञ्छनीयेन
आञ्छनीयाभ्याम्
आञ्छनीयैः
चतुर्थी
आञ्छनीयाय
आञ्छनीयाभ्याम्
आञ्छनीयेभ्यः
पञ्चमी
आञ्छनीयात् / आञ्छनीयाद्
आञ्छनीयाभ्याम्
आञ्छनीयेभ्यः
षष्ठी
आञ्छनीयस्य
आञ्छनीययोः
आञ्छनीयानाम्
सप्तमी
आञ्छनीये
आञ्छनीययोः
आञ्छनीयेषु


अन्य