आख्या शब्द रूप

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
आख्या
आख्ये
आख्याः
संबोधन
आख्ये
आख्ये
आख्याः
द्वितीया
आख्याम्
आख्ये
आख्याः
तृतीया
आख्यया
आख्याभ्याम्
आख्याभिः
चतुर्थी
आख्यायै
आख्याभ्याम्
आख्याभ्यः
पञ्चमी
आख्यायाः
आख्याभ्याम्
आख्याभ्यः
षष्ठी
आख्यायाः
आख्ययोः
आख्यानाम्
सप्तमी
आख्यायाम्
आख्ययोः
आख्यासु
 
एक
द्वि
बहु
प्रथमा
आख्या
आख्ये
आख्याः
सम्बोधन
आख्ये
आख्ये
आख्याः
द्वितीया
आख्याम्
आख्ये
आख्याः
तृतीया
आख्यया
आख्याभ्याम्
आख्याभिः
चतुर्थी
आख्यायै
आख्याभ्याम्
आख्याभ्यः
पञ्चमी
आख्यायाः
आख्याभ्याम्
आख्याभ्यः
षष्ठी
आख्यायाः
आख्ययोः
आख्यानाम्
सप्तमी
आख्यायाम्
आख्ययोः
आख्यासु