अषमाण शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
अषमाणः
अषमाणौ
अषमाणाः
संबोधन
अषमाण
अषमाणौ
अषमाणाः
द्वितीया
अषमाणम्
अषमाणौ
अषमाणान्
तृतीया
अषमाणेन
अषमाणाभ्याम्
अषमाणैः
चतुर्थी
अषमाणाय
अषमाणाभ्याम्
अषमाणेभ्यः
पञ्चमी
अषमाणात् / अषमाणाद्
अषमाणाभ्याम्
अषमाणेभ्यः
षष्ठी
अषमाणस्य
अषमाणयोः
अषमाणानाम्
सप्तमी
अषमाणे
अषमाणयोः
अषमाणेषु
 
एक
द्वि
बहु
प्रथमा
अषमाणः
अषमाणौ
अषमाणाः
सम्बोधन
अषमाण
अषमाणौ
अषमाणाः
द्वितीया
अषमाणम्
अषमाणौ
अषमाणान्
तृतीया
अषमाणेन
अषमाणाभ्याम्
अषमाणैः
चतुर्थी
अषमाणाय
अषमाणाभ्याम्
अषमाणेभ्यः
पञ्चमी
अषमाणात् / अषमाणाद्
अषमाणाभ्याम्
अषमाणेभ्यः
षष्ठी
अषमाणस्य
अषमाणयोः
अषमाणानाम्
सप्तमी
अषमाणे
अषमाणयोः
अषमाणेषु


अन्य