अर्चन्ती शब्द रूप

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
अर्चन्ती
अर्चन्त्यौ
अर्चन्त्यः
संबोधन
अर्चन्ति
अर्चन्त्यौ
अर्चन्त्यः
द्वितीया
अर्चन्तीम्
अर्चन्त्यौ
अर्चन्तीः
तृतीया
अर्चन्त्या
अर्चन्तीभ्याम्
अर्चन्तीभिः
चतुर्थी
अर्चन्त्यै
अर्चन्तीभ्याम्
अर्चन्तीभ्यः
पञ्चमी
अर्चन्त्याः
अर्चन्तीभ्याम्
अर्चन्तीभ्यः
षष्ठी
अर्चन्त्याः
अर्चन्त्योः
अर्चन्तीनाम्
सप्तमी
अर्चन्त्याम्
अर्चन्त्योः
अर्चन्तीषु
 
एक
द्वि
बहु
प्रथमा
अर्चन्ती
अर्चन्त्यौ
अर्चन्त्यः
सम्बोधन
अर्चन्ति
अर्चन्त्यौ
अर्चन्त्यः
द्वितीया
अर्चन्तीम्
अर्चन्त्यौ
अर्चन्तीः
तृतीया
अर्चन्त्या
अर्चन्तीभ्याम्
अर्चन्तीभिः
चतुर्थी
अर्चन्त्यै
अर्चन्तीभ्याम्
अर्चन्तीभ्यः
पञ्चमी
अर्चन्त्याः
अर्चन्तीभ्याम्
अर्चन्तीभ्यः
षष्ठी
अर्चन्त्याः
अर्चन्त्योः
अर्चन्तीनाम्
सप्तमी
अर्चन्त्याम्
अर्चन्त्योः
अर्चन्तीषु