अर्कक शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
अर्ककः
अर्ककौ
अर्ककाः
संबोधन
अर्कक
अर्ककौ
अर्ककाः
द्वितीया
अर्ककम्
अर्ककौ
अर्ककान्
तृतीया
अर्ककेण
अर्ककाभ्याम्
अर्ककैः
चतुर्थी
अर्ककाय
अर्ककाभ्याम्
अर्ककेभ्यः
पञ्चमी
अर्ककात् / अर्ककाद्
अर्ककाभ्याम्
अर्ककेभ्यः
षष्ठी
अर्ककस्य
अर्ककयोः
अर्ककाणाम्
सप्तमी
अर्कके
अर्ककयोः
अर्ककेषु
 
एक
द्वि
बहु
प्रथमा
अर्ककः
अर्ककौ
अर्ककाः
सम्बोधन
अर्कक
अर्ककौ
अर्ककाः
द्वितीया
अर्ककम्
अर्ककौ
अर्ककान्
तृतीया
अर्ककेण
अर्ककाभ्याम्
अर्ककैः
चतुर्थी
अर्ककाय
अर्ककाभ्याम्
अर्ककेभ्यः
पञ्चमी
अर्ककात् / अर्ककाद्
अर्ककाभ्याम्
अर्ककेभ्यः
षष्ठी
अर्ककस्य
अर्ककयोः
अर्ककाणाम्
सप्तमी
अर्कके
अर्ककयोः
अर्ककेषु


अन्य