अर्क शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
अर्कः
अर्कौ
अर्काः
संबोधन
अर्क
अर्कौ
अर्काः
द्वितीया
अर्कम्
अर्कौ
अर्कान्
तृतीया
अर्केण
अर्काभ्याम्
अर्कैः
चतुर्थी
अर्काय
अर्काभ्याम्
अर्केभ्यः
पञ्चमी
अर्कात् / अर्काद्
अर्काभ्याम्
अर्केभ्यः
षष्ठी
अर्कस्य
अर्कयोः
अर्काणाम्
सप्तमी
अर्के
अर्कयोः
अर्केषु
 
एक
द्वि
बहु
प्रथमा
अर्कः
अर्कौ
अर्काः
सम्बोधन
अर्क
अर्कौ
अर्काः
द्वितीया
अर्कम्
अर्कौ
अर्कान्
तृतीया
अर्केण
अर्काभ्याम्
अर्कैः
चतुर्थी
अर्काय
अर्काभ्याम्
अर्केभ्यः
पञ्चमी
अर्कात् / अर्काद्
अर्काभ्याम्
अर्केभ्यः
षष्ठी
अर्कस्य
अर्कयोः
अर्काणाम्
सप्तमी
अर्के
अर्कयोः
अर्केषु


अन्य