अरणीय शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
अरणीयः
अरणीयौ
अरणीयाः
संबोधन
अरणीय
अरणीयौ
अरणीयाः
द्वितीया
अरणीयम्
अरणीयौ
अरणीयान्
तृतीया
अरणीयेन
अरणीयाभ्याम्
अरणीयैः
चतुर्थी
अरणीयाय
अरणीयाभ्याम्
अरणीयेभ्यः
पञ्चमी
अरणीयात् / अरणीयाद्
अरणीयाभ्याम्
अरणीयेभ्यः
षष्ठी
अरणीयस्य
अरणीययोः
अरणीयानाम्
सप्तमी
अरणीये
अरणीययोः
अरणीयेषु
 
एक
द्वि
बहु
प्रथमा
अरणीयः
अरणीयौ
अरणीयाः
सम्बोधन
अरणीय
अरणीयौ
अरणीयाः
द्वितीया
अरणीयम्
अरणीयौ
अरणीयान्
तृतीया
अरणीयेन
अरणीयाभ्याम्
अरणीयैः
चतुर्थी
अरणीयाय
अरणीयाभ्याम्
अरणीयेभ्यः
पञ्चमी
अरणीयात् / अरणीयाद्
अरणीयाभ्याम्
अरणीयेभ्यः
षष्ठी
अरणीयस्य
अरणीययोः
अरणीयानाम्
सप्तमी
अरणीये
अरणीययोः
अरणीयेषु


अन्य