अपर शब्द रूप

(नपुंसकलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
अपरम्
अपरे
अपराणि
संबोधन
अपर
अपरे
अपराणि
द्वितीया
अपरम्
अपरे
अपराणि
तृतीया
अपरेण
अपराभ्याम्
अपरैः
चतुर्थी
अपराय
अपराभ्याम्
अपरेभ्यः
पञ्चमी
अपरात् / अपराद्
अपराभ्याम्
अपरेभ्यः
षष्ठी
अपरस्य
अपरयोः
अपराणाम्
सप्तमी
अपरे
अपरयोः
अपरेषु
 
एक
द्वि
बहु
प्रथमा
अपरम्
अपरे
अपराणि
सम्बोधन
अपर
अपरे
अपराणि
द्वितीया
अपरम्
अपरे
अपराणि
तृतीया
अपरेण
अपराभ्याम्
अपरैः
चतुर्थी
अपराय
अपराभ्याम्
अपरेभ्यः
पञ्चमी
अपरात् / अपराद्
अपराभ्याम्
अपरेभ्यः
षष्ठी
अपरस्य
अपरयोः
अपराणाम्
सप्तमी
अपरे
अपरयोः
अपरेषु


अन्य