अनुचारक शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
अनुचारकः
अनुचारकौ
अनुचारकाः
संबोधन
अनुचारक
अनुचारकौ
अनुचारकाः
द्वितीया
अनुचारकम्
अनुचारकौ
अनुचारकान्
तृतीया
अनुचारकेण
अनुचारकाभ्याम्
अनुचारकैः
चतुर्थी
अनुचारकाय
अनुचारकाभ्याम्
अनुचारकेभ्यः
पञ्चमी
अनुचारकात् / अनुचारकाद्
अनुचारकाभ्याम्
अनुचारकेभ्यः
षष्ठी
अनुचारकस्य
अनुचारकयोः
अनुचारकाणाम्
सप्तमी
अनुचारके
अनुचारकयोः
अनुचारकेषु
 
एक
द्वि
बहु
प्रथमा
अनुचारकः
अनुचारकौ
अनुचारकाः
सम्बोधन
अनुचारक
अनुचारकौ
अनुचारकाः
द्वितीया
अनुचारकम्
अनुचारकौ
अनुचारकान्
तृतीया
अनुचारकेण
अनुचारकाभ्याम्
अनुचारकैः
चतुर्थी
अनुचारकाय
अनुचारकाभ्याम्
अनुचारकेभ्यः
पञ्चमी
अनुचारकात् / अनुचारकाद्
अनुचारकाभ्याम्
अनुचारकेभ्यः
षष्ठी
अनुचारकस्य
अनुचारकयोः
अनुचारकाणाम्
सप्तमी
अनुचारके
अनुचारकयोः
अनुचारकेषु