अनडुह् शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
अनड्वान्
अनड्वाहौ
अनड्वाहः
संबोधन
अनड्वन्
अनड्वाहौ
अनड्वाहः
द्वितीया
अनड्वाहम्
अनड्वाहौ
अनडुहः
तृतीया
अनडुहा
अनडुद्भ्याम्
अनडुद्भिः
चतुर्थी
अनडुहे
अनडुद्भ्याम्
अनडुद्भ्यः
पञ्चमी
अनडुहः
अनडुद्भ्याम्
अनडुद्भ्यः
षष्ठी
अनडुहः
अनडुहोः
अनडुहाम्
सप्तमी
अनडुहि
अनडुहोः
अनडुत्सु
 
एक
द्वि
बहु
प्रथमा
अनड्वान्
अनड्वाहौ
अनड्वाहः
सम्बोधन
अनड्वन्
अनड्वाहौ
अनड्वाहः
द्वितीया
अनड्वाहम्
अनड्वाहौ
अनडुहः
तृतीया
अनडुहा
अनडुद्भ्याम्
अनडुद्भिः
चतुर्थी
अनडुहे
अनडुद्भ्याम्
अनडुद्भ्यः
पञ्चमी
अनडुहः
अनडुद्भ्याम्
अनडुद्भ्यः
षष्ठी
अनडुहः
अनडुहोः
अनडुहाम्
सप्तमी
अनडुहि
अनडुहोः
अनडुत्सु