अधिता शब्द रूप

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
अधिता
अधिते
अधिताः
संबोधन
अधिते
अधिते
अधिताः
द्वितीया
अधिताम्
अधिते
अधिताः
तृतीया
अधितया
अधिताभ्याम्
अधिताभिः
चतुर्थी
अधितायै
अधिताभ्याम्
अधिताभ्यः
पञ्चमी
अधितायाः
अधिताभ्याम्
अधिताभ्यः
षष्ठी
अधितायाः
अधितयोः
अधितानाम्
सप्तमी
अधितायाम्
अधितयोः
अधितासु
 
एक
द्वि
बहु
प्रथमा
अधिता
अधिते
अधिताः
सम्बोधन
अधिते
अधिते
अधिताः
द्वितीया
अधिताम्
अधिते
अधिताः
तृतीया
अधितया
अधिताभ्याम्
अधिताभिः
चतुर्थी
अधितायै
अधिताभ्याम्
अधिताभ्यः
पञ्चमी
अधितायाः
अधिताभ्याम्
अधिताभ्यः
षष्ठी
अधितायाः
अधितयोः
अधितानाम्
सप्तमी
अधितायाम्
अधितयोः
अधितासु


अन्य