अणनीया शब्द रूप

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
अणनीया
अणनीये
अणनीयाः
संबोधन
अणनीये
अणनीये
अणनीयाः
द्वितीया
अणनीयाम्
अणनीये
अणनीयाः
तृतीया
अणनीयया
अणनीयाभ्याम्
अणनीयाभिः
चतुर्थी
अणनीयायै
अणनीयाभ्याम्
अणनीयाभ्यः
पञ्चमी
अणनीयायाः
अणनीयाभ्याम्
अणनीयाभ्यः
षष्ठी
अणनीयायाः
अणनीययोः
अणनीयानाम्
सप्तमी
अणनीयायाम्
अणनीययोः
अणनीयासु
 
एक
द्वि
बहु
प्रथमा
अणनीया
अणनीये
अणनीयाः
सम्बोधन
अणनीये
अणनीये
अणनीयाः
द्वितीया
अणनीयाम्
अणनीये
अणनीयाः
तृतीया
अणनीयया
अणनीयाभ्याम्
अणनीयाभिः
चतुर्थी
अणनीयायै
अणनीयाभ्याम्
अणनीयाभ्यः
पञ्चमी
अणनीयायाः
अणनीयाभ्याम्
अणनीयाभ्यः
षष्ठी
अणनीयायाः
अणनीययोः
अणनीयानाम्
सप्तमी
अणनीयायाम्
अणनीययोः
अणनीयासु


अन्य