अण शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
अणः
अणौ
अणाः
संबोधन
अण
अणौ
अणाः
द्वितीया
अणम्
अणौ
अणान्
तृतीया
अणेन
अणाभ्याम्
अणैः
चतुर्थी
अणाय
अणाभ्याम्
अणेभ्यः
पञ्चमी
अणात् / अणाद्
अणाभ्याम्
अणेभ्यः
षष्ठी
अणस्य
अणयोः
अणानाम्
सप्तमी
अणे
अणयोः
अणेषु
 
एक
द्वि
बहु
प्रथमा
अणः
अणौ
अणाः
सम्बोधन
अण
अणौ
अणाः
द्वितीया
अणम्
अणौ
अणान्
तृतीया
अणेन
अणाभ्याम्
अणैः
चतुर्थी
अणाय
अणाभ्याम्
अणेभ्यः
पञ्चमी
अणात् / अणाद्
अणाभ्याम्
अणेभ्यः
षष्ठी
अणस्य
अणयोः
अणानाम्
सप्तमी
अणे
अणयोः
अणेषु


अन्य