अच्युतदन्तीय शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
अच्युतदन्तीयः
अच्युतदन्तीयौ
अच्युतदन्तीयाः
संबोधन
अच्युतदन्तीय
अच्युतदन्तीयौ
अच्युतदन्तीयाः
द्वितीया
अच्युतदन्तीयम्
अच्युतदन्तीयौ
अच्युतदन्तीयान्
तृतीया
अच्युतदन्तीयेन
अच्युतदन्तीयाभ्याम्
अच्युतदन्तीयैः
चतुर्थी
अच्युतदन्तीयाय
अच्युतदन्तीयाभ्याम्
अच्युतदन्तीयेभ्यः
पञ्चमी
अच्युतदन्तीयात् / अच्युतदन्तीयाद्
अच्युतदन्तीयाभ्याम्
अच्युतदन्तीयेभ्यः
षष्ठी
अच्युतदन्तीयस्य
अच्युतदन्तीययोः
अच्युतदन्तीयानाम्
सप्तमी
अच्युतदन्तीये
अच्युतदन्तीययोः
अच्युतदन्तीयेषु
एक
द्वि
बहु
प्रथमा
अच्युतदन्तीयः
अच्युतदन्तीयौ
अच्युतदन्तीयाः
सम्बोधन
अच्युतदन्तीय
अच्युतदन्तीयौ
अच्युतदन्तीयाः
द्वितीया
अच्युतदन्तीयम्
अच्युतदन्तीयौ
अच्युतदन्तीयान्
तृतीया
अच्युतदन्तीयेन
अच्युतदन्तीयाभ्याम्
अच्युतदन्तीयैः
चतुर्थी
अच्युतदन्तीयाय
अच्युतदन्तीयाभ्याम्
अच्युतदन्तीयेभ्यः
पञ्चमी
अच्युतदन्तीयात् / अच्युतदन्तीयाद्
अच्युतदन्तीयाभ्याम्
अच्युतदन्तीयेभ्यः
षष्ठी
अच्युतदन्तीयस्य
अच्युतदन्तीययोः
अच्युतदन्तीयानाम्
सप्तमी
अच्युतदन्तीये
अच्युतदन्तीययोः
अच्युतदन्तीयेषु