अग्रजा शब्द रूप

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
अग्रजा
अग्रजे
अग्रजाः
संबोधन
अग्रजे
अग्रजे
अग्रजाः
द्वितीया
अग्रजाम्
अग्रजे
अग्रजाः
तृतीया
अग्रजया
अग्रजाभ्याम्
अग्रजाभिः
चतुर्थी
अग्रजायै
अग्रजाभ्याम्
अग्रजाभ्यः
पञ्चमी
अग्रजायाः
अग्रजाभ्याम्
अग्रजाभ्यः
षष्ठी
अग्रजायाः
अग्रजयोः
अग्रजानाम्
सप्तमी
अग्रजायाम्
अग्रजयोः
अग्रजासु
 
एक
द्वि
बहु
प्रथमा
अग्रजा
अग्रजे
अग्रजाः
सम्बोधन
अग्रजे
अग्रजे
अग्रजाः
द्वितीया
अग्रजाम्
अग्रजे
अग्रजाः
तृतीया
अग्रजया
अग्रजाभ्याम्
अग्रजाभिः
चतुर्थी
अग्रजायै
अग्रजाभ्याम्
अग्रजाभ्यः
पञ्चमी
अग्रजायाः
अग्रजाभ्याम्
अग्रजाभ्यः
षष्ठी
अग्रजायाः
अग्रजयोः
अग्रजानाम्
सप्तमी
अग्रजायाम्
अग्रजयोः
अग्रजासु


अन्य