अक्षणीया शब्द रूप

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
अक्षणीया
अक्षणीये
अक्षणीयाः
संबोधन
अक्षणीये
अक्षणीये
अक्षणीयाः
द्वितीया
अक्षणीयाम्
अक्षणीये
अक्षणीयाः
तृतीया
अक्षणीयया
अक्षणीयाभ्याम्
अक्षणीयाभिः
चतुर्थी
अक्षणीयायै
अक्षणीयाभ्याम्
अक्षणीयाभ्यः
पञ्चमी
अक्षणीयायाः
अक्षणीयाभ्याम्
अक्षणीयाभ्यः
षष्ठी
अक्षणीयायाः
अक्षणीययोः
अक्षणीयानाम्
सप्तमी
अक्षणीयायाम्
अक्षणीययोः
अक्षणीयासु
 
एक
द्वि
बहु
प्रथमा
अक्षणीया
अक्षणीये
अक्षणीयाः
सम्बोधन
अक्षणीये
अक्षणीये
अक्षणीयाः
द्वितीया
अक्षणीयाम्
अक्षणीये
अक्षणीयाः
तृतीया
अक्षणीयया
अक्षणीयाभ्याम्
अक्षणीयाभिः
चतुर्थी
अक्षणीयायै
अक्षणीयाभ्याम्
अक्षणीयाभ्यः
पञ्चमी
अक्षणीयायाः
अक्षणीयाभ्याम्
अक्षणीयाभ्यः
षष्ठी
अक्षणीयायाः
अक्षणीययोः
अक्षणीयानाम्
सप्तमी
अक्षणीयायाम्
अक्षणीययोः
अक्षणीयासु


अन्य