अकाल शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
अकालः
अकालौ
अकालाः
संबोधन
अकाल
अकालौ
अकालाः
द्वितीया
अकालम्
अकालौ
अकालान्
तृतीया
अकालेन
अकालाभ्याम्
अकालैः
चतुर्थी
अकालाय
अकालाभ्याम्
अकालेभ्यः
पञ्चमी
अकालात् / अकालाद्
अकालाभ्याम्
अकालेभ्यः
षष्ठी
अकालस्य
अकालयोः
अकालानाम्
सप्तमी
अकाले
अकालयोः
अकालेषु
 
एक
द्वि
बहु
प्रथमा
अकालः
अकालौ
अकालाः
सम्बोधन
अकाल
अकालौ
अकालाः
द्वितीया
अकालम्
अकालौ
अकालान्
तृतीया
अकालेन
अकालाभ्याम्
अकालैः
चतुर्थी
अकालाय
अकालाभ्याम्
अकालेभ्यः
पञ्चमी
अकालात् / अकालाद्
अकालाभ्याम्
अकालेभ्यः
षष्ठी
अकालस्य
अकालयोः
अकालानाम्
सप्तमी
अकाले
अकालयोः
अकालेषु