अंहनीय शब्द रूप

(नपुंसकलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
अंहनीयम्
अंहनीये
अंहनीयानि
संबोधन
अंहनीय
अंहनीये
अंहनीयानि
द्वितीया
अंहनीयम्
अंहनीये
अंहनीयानि
तृतीया
अंहनीयेन
अंहनीयाभ्याम्
अंहनीयैः
चतुर्थी
अंहनीयाय
अंहनीयाभ्याम्
अंहनीयेभ्यः
पञ्चमी
अंहनीयात् / अंहनीयाद्
अंहनीयाभ्याम्
अंहनीयेभ्यः
षष्ठी
अंहनीयस्य
अंहनीययोः
अंहनीयानाम्
सप्तमी
अंहनीये
अंहनीययोः
अंहनीयेषु
 
एक
द्वि
बहु
प्रथमा
अंहनीयम्
अंहनीये
अंहनीयानि
सम्बोधन
अंहनीय
अंहनीये
अंहनीयानि
द्वितीया
अंहनीयम्
अंहनीये
अंहनीयानि
तृतीया
अंहनीयेन
अंहनीयाभ्याम्
अंहनीयैः
चतुर्थी
अंहनीयाय
अंहनीयाभ्याम्
अंहनीयेभ्यः
पञ्चमी
अंहनीयात् / अंहनीयाद्
अंहनीयाभ्याम्
अंहनीयेभ्यः
षष्ठी
अंहनीयस्य
अंहनीययोः
अंहनीयानाम्
सप्तमी
अंहनीये
अंहनीययोः
अंहनीयेषु


अन्य