प्रति + रु + णिच् ଧାତୁ ରୂପ - रुङ् गतिरोषणयोः - भ्वादिः - ଲୁଙ୍ ଲକାର
କର୍ତରି ପ୍ରୟୋଗ ପରସ୍ମୈପଦ
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
କର୍ତରି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
କର୍ମଣି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
କର୍ତରି ପ୍ରୟୋଗ ପରସ୍ମୈପଦ
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
प्रत्यरीरवत् / प्रत्यरीरवद्
प्रत्यरीरवताम्
प्रत्यरीरवन्
ମଧ୍ୟମ
प्रत्यरीरवः
प्रत्यरीरवतम्
प्रत्यरीरवत
ଉତ୍ତମ
प्रत्यरीरवम्
प्रत्यरीरवाव
प्रत्यरीरवाम
କର୍ତରି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
प्रत्यरीरवत
प्रत्यरीरवेताम्
प्रत्यरीरवन्त
ମଧ୍ୟମ
प्रत्यरीरवथाः
प्रत्यरीरवेथाम्
प्रत्यरीरवध्वम्
ଉତ୍ତମ
प्रत्यरीरवे
प्रत्यरीरवावहि
प्रत्यरीरवामहि
କର୍ମଣି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
प्रत्यरावि
प्रत्यराविषाताम् / प्रत्यरावयिषाताम्
प्रत्यराविषत / प्रत्यरावयिषत
ମଧ୍ୟମ
प्रत्यराविष्ठाः / प्रत्यरावयिष्ठाः
प्रत्यराविषाथाम् / प्रत्यरावयिषाथाम्
प्रत्यराविढ्वम् / प्रत्यराविध्वम् / प्रत्यरावयिढ्वम् / प्रत्यरावयिध्वम्
ଉତ୍ତମ
प्रत्यराविषि / प्रत्यरावयिषि
प्रत्यराविष्वहि / प्रत्यरावयिष्वहि
प्रत्यराविष्महि / प्रत्यरावयिष्महि
ସନାଦି ପ୍ରତ୍ୟୟ
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ଉପସର୍ଗ