अव + मङ्घ् + यङ् + णिच् + सन् ଧାତୁ ରୂପ - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - ଲଙ୍ ଲକାର
କର୍ତରି ପ୍ରୟୋଗ ପରସ୍ମୈପଦ
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
କର୍ତରି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
କର୍ମଣି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
କର୍ତରି ପ୍ରୟୋଗ ପରସ୍ମୈପଦ
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अवामामङ्घ्ययिषत् / अवामामङ्घ्ययिषद्
अवामामङ्घ्ययिषताम्
अवामामङ्घ्ययिषन्
ମଧ୍ୟମ
अवामामङ्घ्ययिषः
अवामामङ्घ्ययिषतम्
अवामामङ्घ्ययिषत
ଉତ୍ତମ
अवामामङ्घ्ययिषम्
अवामामङ्घ्ययिषाव
अवामामङ्घ्ययिषाम
କର୍ତରି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अवामामङ्घ्ययिषत
अवामामङ्घ्ययिषेताम्
अवामामङ्घ्ययिषन्त
ମଧ୍ୟମ
अवामामङ्घ्ययिषथाः
अवामामङ्घ्ययिषेथाम्
अवामामङ्घ्ययिषध्वम्
ଉତ୍ତମ
अवामामङ्घ्ययिषे
अवामामङ्घ्ययिषावहि
अवामामङ्घ्ययिषामहि
କର୍ମଣି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अवामामङ्घ्ययिष्यत
अवामामङ्घ्ययिष्येताम्
अवामामङ्घ्ययिष्यन्त
ମଧ୍ୟମ
अवामामङ्घ्ययिष्यथाः
अवामामङ्घ्ययिष्येथाम्
अवामामङ्घ्ययिष्यध्वम्
ଉତ୍ତମ
अवामामङ्घ्ययिष्ये
अवामामङ्घ्ययिष्यावहि
अवामामङ्घ्ययिष्यामहि
ସନାଦି ପ୍ରତ୍ୟୟ
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ଉପସର୍ଗ