अप + स्तुच् + सन् ଧାତୁ ରୂପ - ष्टुचँ प्रसादे - भ्वादिः - ଲୃଙ୍ ଲକାର


 
 

କର୍ତରି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

କର୍ମଣି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

କର୍ତରି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अपातुस्तुचिषिष्यत / अपातुस्तोचिषिष्यत
अपातुस्तुचिषिष्येताम् / अपातुस्तोचिषिष्येताम्
अपातुस्तुचिषिष्यन्त / अपातुस्तोचिषिष्यन्त
ମଧ୍ୟମ
अपातुस्तुचिषिष्यथाः / अपातुस्तोचिषिष्यथाः
अपातुस्तुचिषिष्येथाम् / अपातुस्तोचिषिष्येथाम्
अपातुस्तुचिषिष्यध्वम् / अपातुस्तोचिषिष्यध्वम्
ଉତ୍ତମ
अपातुस्तुचिषिष्ये / अपातुस्तोचिषिष्ये
अपातुस्तुचिषिष्यावहि / अपातुस्तोचिषिष्यावहि
अपातुस्तुचिषिष्यामहि / अपातुस्तोचिषिष्यामहि
 

କର୍ମଣି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अपातुस्तुचिषिष्यत / अपातुस्तोचिषिष्यत
अपातुस्तुचिषिष्येताम् / अपातुस्तोचिषिष्येताम्
अपातुस्तुचिषिष्यन्त / अपातुस्तोचिषिष्यन्त
ମଧ୍ୟମ
अपातुस्तुचिषिष्यथाः / अपातुस्तोचिषिष्यथाः
अपातुस्तुचिषिष्येथाम् / अपातुस्तोचिषिष्येथाम्
अपातुस्तुचिषिष्यध्वम् / अपातुस्तोचिषिष्यध्वम्
ଉତ୍ତମ
अपातुस्तुचिषिष्ये / अपातुस्तोचिषिष्ये
अपातुस्तुचिषिष्यावहि / अपातुस्तोचिषिष्यावहि
अपातुस्तुचिषिष्यामहि / अपातुस्तोचिषिष्यामहि
 


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ