अपि + द्राख् ଧାତୁ ରୂପ - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - ଲୋଟ୍ ଲକାର
କର୍ତରି ପ୍ରୟୋଗ ପରସ୍ମୈପଦ
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
କର୍ମଣି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
କର୍ତରି ପ୍ରୟୋଗ ପରସ୍ମୈପଦ
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अपिद्राखतात् / अपिद्राखताद् / अपिद्राखतु
अपिद्राखताम्
अपिद्राखन्तु
ମଧ୍ୟମ
अपिद्राखतात् / अपिद्राखताद् / अपिद्राख
अपिद्राखतम्
अपिद्राखत
ଉତ୍ତମ
अपिद्राखाणि
अपिद्राखाव
अपिद्राखाम
କର୍ମଣି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अपिद्राख्यताम्
अपिद्राख्येताम्
अपिद्राख्यन्ताम्
ମଧ୍ୟମ
अपिद्राख्यस्व
अपिद्राख्येथाम्
अपिद्राख्यध्वम्
ଉତ୍ତମ
अपिद्राख्यै
अपिद्राख्यावहै
अपिद्राख्यामहै
ସନାଦି ପ୍ରତ୍ୟୟ
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ଉପସର୍ଗ