अति + दे ଧାତୁ ରୂପ - देङ् रक्षणे - भ्वादिः - ଲୃଙ୍ ଲକାର
କର୍ତରି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
କର୍ମଣି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
କର୍ତରି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अत्यदास्यत
अत्यदास्येताम्
अत्यदास्यन्त
ମଧ୍ୟମ
अत्यदास्यथाः
अत्यदास्येथाम्
अत्यदास्यध्वम्
ଉତ୍ତମ
अत्यदास्ये
अत्यदास्यावहि
अत्यदास्यामहि
କର୍ମଣି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अत्यदायिष्यत / अत्यदास्यत
अत्यदायिष्येताम् / अत्यदास्येताम्
अत्यदायिष्यन्त / अत्यदास्यन्त
ମଧ୍ୟମ
अत्यदायिष्यथाः / अत्यदास्यथाः
अत्यदायिष्येथाम् / अत्यदास्येथाम्
अत्यदायिष्यध्वम् / अत्यदास्यध्वम्
ଉତ୍ତମ
अत्यदायिष्ये / अत्यदास्ये
अत्यदायिष्यावहि / अत्यदास्यावहि
अत्यदायिष्यामहि / अत्यदास्यामहि
ସନାଦି ପ୍ରତ୍ୟୟ
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ଉପସର୍ଗ