କୃଦନ୍ତ - अति + दध् - दधँ धारणे - भ्वादिः - सेट्


କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
अतिदधनम्
अनीयर्
अतिदधनीयः - अतिदधनीया
ण्वुल्
अतिदाधकः - अतिदाधिका
तुमुँन्
अतिदधितुम्
तव्य
अतिदधितव्यः - अतिदधितव्या
तृच्
अतिदधिता - अतिदधित्री
ल्यप्
अतिदध्य
क्तवतुँ
अतिदधितवान् - अतिदधितवती
क्त
अतिदधितः - अतिदधिता
शानच्
अतिदधमानः - अतिदधमाना
ण्यत्
अतिदाध्यः - अतिदाध्या
अच्
अतिदधः - अतिदधा
घञ्
अतिदाधः
क्तिन्
अतिदद्धिः


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ