କୃଦନ୍ତ - अधि + दध् - दधँ धारणे - भ्वादिः - सेट्


 
କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
अधिदधनम्
अनीयर्
अधिदधनीयः - अधिदधनीया
ण्वुल्
अधिदाधकः - अधिदाधिका
तुमुँन्
अधिदधितुम्
तव्य
अधिदधितव्यः - अधिदधितव्या
तृच्
अधिदधिता - अधिदधित्री
ल्यप्
अधिदध्य
क्तवतुँ
अधिदधितवान् - अधिदधितवती
क्त
अधिदधितः - अधिदधिता
शानच्
अधिदधमानः - अधिदधमाना
ण्यत्
अधिदाध्यः - अधिदाध्या
अच्
अधिदधः - अधिदधा
घञ्
अधिदाधः
क्तिन्
अधिदद्धिः


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ