କୃଦନ୍ତ - रङ्ग् + सन् + णिच् - रगिँ गत्यर्थः - भ्वादिः - सेट्


 
କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
रिरङ्गिषणम्
अनीयर्
रिरङ्गिषणीयः - रिरङ्गिषणीया
ण्वुल्
रिरङ्गिषकः - रिरङ्गिषिका
तुमुँन्
रिरङ्गिषयितुम्
तव्य
रिरङ्गिषयितव्यः - रिरङ्गिषयितव्या
तृच्
रिरङ्गिषयिता - रिरङ्गिषयित्री
क्त्वा
रिरङ्गिषयित्वा
क्तवतुँ
रिरङ्गिषितवान् - रिरङ्गिषितवती
क्त
रिरङ्गिषितः - रिरङ्गिषिता
शतृँ
रिरङ्गिषयन् - रिरङ्गिषयन्ती
शानच्
रिरङ्गिषयमाणः - रिरङ्गिषयमाणा
यत्
रिरङ्गिष्यः - रिरङ्गिष्या
अच्
रिरङ्गिषः - रिरङ्गिषा
रिरङ्गिषा


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ


ଅନ୍ୟ