କୃଦନ୍ତ - मन्द् + णिच् + सन् + णिच् - मदिँ स्तुतिमोदमदस्वप्नकान्तिगतिषु - भ्वादिः - सेट्


 
କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
मिमन्दयिषणम्
अनीयर्
मिमन्दयिषणीयः - मिमन्दयिषणीया
ण्वुल्
मिमन्दयिषकः - मिमन्दयिषिका
तुमुँन्
मिमन्दयिषयितुम्
तव्य
मिमन्दयिषयितव्यः - मिमन्दयिषयितव्या
तृच्
मिमन्दयिषयिता - मिमन्दयिषयित्री
क्त्वा
मिमन्दयिषयित्वा
क्तवतुँ
मिमन्दयिषितवान् - मिमन्दयिषितवती
क्त
मिमन्दयिषितः - मिमन्दयिषिता
शतृँ
मिमन्दयिषयन् - मिमन्दयिषयन्ती
शानच्
मिमन्दयिषयमाणः - मिमन्दयिषयमाणा
यत्
मिमन्दयिष्यः - मिमन्दयिष्या
अच्
मिमन्दयिषः - मिमन्दयिषा
मिमन्दयिषा


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ