କୃଦନ୍ତ - नि + तक् + सन् + णिच् - तकँ हसने - भ्वादिः - सेट्


 
କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
नितितकिषणम्
अनीयर्
नितितकिषणीयः - नितितकिषणीया
ण्वुल्
नितितकिषकः - नितितकिषिका
तुमुँन्
नितितकिषयितुम्
तव्य
नितितकिषयितव्यः - नितितकिषयितव्या
तृच्
नितितकिषयिता - नितितकिषयित्री
ल्यप्
नितितकिषय्य
क्तवतुँ
नितितकिषितवान् - नितितकिषितवती
क्त
नितितकिषितः - नितितकिषिता
शतृँ
नितितकिषयन् - नितितकिषयन्ती
शानच्
नितितकिषयमाणः - नितितकिषयमाणा
यत्
नितितकिष्यः - नितितकिष्या
अच्
नितितकिषः - नितितकिषा
नितितकिषा


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ