କୃଦନ୍ତ - नर्द् + यङ्लुक् + णिच् + सन् + णिच् - नर्दँ शब्दे - भ्वादिः - सेट्


 
କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
नानर्दयिषणम्
अनीयर्
नानर्दयिषणीयः - नानर्दयिषणीया
ण्वुल्
नानर्दयिषकः - नानर्दयिषिका
तुमुँन्
नानर्दयिषयितुम्
तव्य
नानर्दयिषयितव्यः - नानर्दयिषयितव्या
तृच्
नानर्दयिषयिता - नानर्दयिषयित्री
क्त्वा
नानर्दयिषयित्वा
क्तवतुँ
नानर्दयिषितवान् - नानर्दयिषितवती
क्त
नानर्दयिषितः - नानर्दयिषिता
शतृँ
नानर्दयिषयन् - नानर्दयिषयन्ती
शानच्
नानर्दयिषयमाणः - नानर्दयिषयमाणा
यत्
नानर्दयिष्यः - नानर्दयिष्या
अच्
नानर्दयिषः - नानर्दयिषा
घञ्
नानर्दयिषः
नानर्दयिषा


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ