କୃଦନ୍ତ - दध् + यङ् + णिच् + सन् + णिच् - दधँ धारणे - भ्वादिः - सेट्


 
କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
दादध्ययिषणम्
अनीयर्
दादध्ययिषणीयः - दादध्ययिषणीया
ण्वुल्
दादध्ययिषकः - दादध्ययिषिका
तुमुँन्
दादध्ययिषयितुम्
तव्य
दादध्ययिषयितव्यः - दादध्ययिषयितव्या
तृच्
दादध्ययिषयिता - दादध्ययिषयित्री
क्त्वा
दादध्ययिषयित्वा
क्तवतुँ
दादध्ययिषितवान् - दादध्ययिषितवती
क्त
दादध्ययिषितः - दादध्ययिषिता
शतृँ
दादध्ययिषयन् - दादध्ययिषयन्ती
शानच्
दादध्ययिषयमाणः - दादध्ययिषयमाणा
यत्
दादध्ययिष्यः - दादध्ययिष्या
अच्
दादध्ययिषः - दादध्ययिषा
घञ्
दादध्ययिषः
दादध्ययिषा


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ