କୃଦନ୍ତ - उत् + स्रम्भ् - स्रम्भुँ विश्वासे - भ्वादिः - सेट्


 
କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
उत्स्रम्भणम्
अनीयर्
उत्स्रम्भणीयः - उत्स्रम्भणीया
ण्वुल्
उत्स्रम्भकः - उत्स्रम्भिका
तुमुँन्
उत्स्रम्भितुम्
तव्य
उत्स्रम्भितव्यः - उत्स्रम्भितव्या
तृच्
उत्स्रम्भिता - उत्स्रम्भित्री
ल्यप्
उत्स्रभ्य
क्तवतुँ
उत्स्रब्धवान् - उत्स्रब्धवती
क्त
उत्स्रब्धः - उत्स्रब्धा
शानच्
उत्स्रम्भमाणः - उत्स्रम्भमाणा
ण्यत्
उत्स्रम्भ्यः - उत्स्रम्भ्या
अच्
उत्स्रम्भः - उत्स्रम्भा
घञ्
उत्स्रम्भः
क्तिन्
उत्स्रब्धिः
उत्स्रम्भा


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ


ଅନ୍ୟ