କୃଦନ୍ତ - अनु + मङ्क् + यङ् + णिच् + सन् - मकिँ मण्डने - भ्वादिः - सेट्


 
କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
अनुमामङ्क्ययिषणम्
अनीयर्
अनुमामङ्क्ययिषणीयः - अनुमामङ्क्ययिषणीया
ण्वुल्
अनुमामङ्क्ययिषकः - अनुमामङ्क्ययिषिका
तुमुँन्
अनुमामङ्क्ययिषितुम्
तव्य
अनुमामङ्क्ययिषितव्यः - अनुमामङ्क्ययिषितव्या
तृच्
अनुमामङ्क्ययिषिता - अनुमामङ्क्ययिषित्री
ल्यप्
अनुमामङ्क्ययिष्य
क्तवतुँ
अनुमामङ्क्ययिषितवान् - अनुमामङ्क्ययिषितवती
क्त
अनुमामङ्क्ययिषितः - अनुमामङ्क्ययिषिता
शतृँ
अनुमामङ्क्ययिषन् - अनुमामङ्क्ययिषन्ती
शानच्
अनुमामङ्क्ययिषमाणः - अनुमामङ्क्ययिषमाणा
यत्
अनुमामङ्क्ययिष्यः - अनुमामङ्क्ययिष्या
अच्
अनुमामङ्क्ययिषः - अनुमामङ्क्ययिषा
घञ्
अनुमामङ्क्ययिषः
अनुमामङ्क्ययिषा


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ