କୃଦନ୍ତ - अधि + अर्द् - अर्दँ गतौ याचने च - भ्वादिः - सेट्


 
କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
अध्यर्दनम्
अनीयर्
अध्यर्दनीयः - अध्यर्दनीया
ण्वुल्
अध्यर्दकः - अध्यर्दिका
तुमुँन्
अध्यर्दितुम्
तव्य
अध्यर्दितव्यः - अध्यर्दितव्या
तृच्
अध्यर्दिता - अध्यर्दित्री
ल्यप्
अध्यर्द्य
क्तवतुँ
अध्यर्दितवान् - अध्यर्दितवती
क्त
अध्यर्दितः - अध्यर्दिता
शतृँ
अध्यर्दन् - अध्यर्दन्ती
ण्यत्
अध्यर्द्यः - अध्यर्द्या
अच्
अध्यर्दः - अध्यर्दा
घञ्
अध्यर्दः
अध्यर्दा


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ


ଅନ୍ୟ