प्र + उत् + स्था + यङ्लुक् + णिच् धातुरूपे - लृट् लकार

ष्ठा गतिनिवृत्तौ - भ्वादिः

 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
अनेक
प्रथम
प्रोत्तास्थापयिष्यति
प्रोत्तास्थापयिष्यतः
प्रोत्तास्थापयिष्यन्ति
मध्यम
प्रोत्तास्थापयिष्यसि
प्रोत्तास्थापयिष्यथः
प्रोत्तास्थापयिष्यथ
उत्तम
प्रोत्तास्थापयिष्यामि
प्रोत्तास्थापयिष्यावः
प्रोत्तास्थापयिष्यामः
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
प्रोत्तास्थापयिष्यते
प्रोत्तास्थापयिष्येते
प्रोत्तास्थापयिष्यन्ते
मध्यम
प्रोत्तास्थापयिष्यसे
प्रोत्तास्थापयिष्येथे
प्रोत्तास्थापयिष्यध्वे
उत्तम
प्रोत्तास्थापयिष्ये
प्रोत्तास्थापयिष्यावहे
प्रोत्तास्थापयिष्यामहे
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
प्रोत्तास्थापिष्यते / प्रोत्तास्थापयिष्यते
प्रोत्तास्थापिष्येते / प्रोत्तास्थापयिष्येते
प्रोत्तास्थापिष्यन्ते / प्रोत्तास्थापयिष्यन्ते
मध्यम
प्रोत्तास्थापिष्यसे / प्रोत्तास्थापयिष्यसे
प्रोत्तास्थापिष्येथे / प्रोत्तास्थापयिष्येथे
प्रोत्तास्थापिष्यध्वे / प्रोत्तास्थापयिष्यध्वे
उत्तम
प्रोत्तास्थापिष्ये / प्रोत्तास्थापयिष्ये
प्रोत्तास्थापिष्यावहे / प्रोत्तास्थापयिष्यावहे
प्रोत्तास्थापिष्यामहे / प्रोत्तास्थापयिष्यामहे
 


सनादि प्रत्यय

उपसर्ग