संस्कृत क्रियापदांचा अभ्यास - चूक किंवा बरोबर

चूक किंवा बरोबर

जहि - हन् - हनँ हिंसागत्योः अदादिः - कर्तरि प्रयोग लोट् लकार परस्मैपद - मध्यम पुरुषः एकवचनम्
हनाव - हन् - हनँ हिंसागत्योः अदादिः - कर्तरि प्रयोग लोट् लकार परस्मैपद - उत्तम पुरुषः द्विवचनम्
घ्नन्तु - हन् - हनँ हिंसागत्योः अदादिः - कर्तरि प्रयोग लोट् लकार परस्मैपद - प्रथम पुरुषः बहुवचनम्
हनाव - हन् - हनँ हिंसागत्योः अदादिः - कर्तरि प्रयोग लोट् लकार परस्मैपद - मध्यम पुरुषः द्विवचनम्
हनाम - हन् - हनँ हिंसागत्योः अदादिः - कर्तरि प्रयोग लोट् लकार परस्मैपद - उत्तम पुरुषः बहुवचनम्