संस्कृत क्रियापदांचा अभ्यास - चूक किंवा बरोबर

चूक किंवा बरोबर

अहन्व - हन् - हनँ हिंसागत्योः अदादिः - कर्तरि प्रयोग लङ् लकार परस्मैपद - उत्तम पुरुषः द्विवचनम्
अहन् - हन् - हनँ हिंसागत्योः अदादिः - कर्तरि प्रयोग लङ् लकार परस्मैपद - मध्यम पुरुषः एकवचनम्
अहतम् - हन् - हनँ हिंसागत्योः अदादिः - कर्तरि प्रयोग लङ् लकार परस्मैपद - मध्यम पुरुषः द्विवचनम्
अघ्नन् - हन् - हनँ हिंसागत्योः अदादिः - कर्तरि प्रयोग लङ् लकार परस्मैपद - उत्तम पुरुषः द्विवचनम्
अघ्नन् - हन् - हनँ हिंसागत्योः अदादिः - कर्तरि प्रयोग लङ् लकार परस्मैपद - प्रथम पुरुषः बहुवचनम्